Чтение онлайн

ЖАНРЫ

Кашмирский шиваизм. Наслаждение и Освобождение
Шрифт:

Tasyam adya-dasarudha mukta-kalpa vayam tatah.

(Там же, 16.19)

Asthasyad eka-rupena vapusa cen mahesvarah;

mahesvaratvam samvittvam tadatyaksyad ghatadivat.

(Тантралока, III.101)

Iti ced — “Ala grantha-dharana-vacana-vyakhyana-vicaranadi-mithya-yasena. Parityajya evayam guru-bharah. Tusnim-bhava- saranaireva stheyam. Bhagavad-icchaivottaraniyamuttarayet.” Ucyate — “Tadicchaivanugra-hatma evam-vicaranayam paryava-sayayati; Na khalu padaprasarikayaiva sukham sayanair bhunjanaisca svayamavimrsadbhih svapeksa-tivra-taradi-paramesvaranugrahot-pannadhika-suksma-tama-vimarsa- kusala-dhisana-parisilana-paran-mukhair va sthatavyam, iti”.

(Паратришикавиварана, 126-27)

Svabhavajena kaunteya, nibaddhah svena karmana;

Kartum necchasiyan mohat, karisyasyavaso’pi tat.

(Бхагавадгита, XVIII.60)

Глава IX

Йога

в системе Трика

Pranayamo па kartavyah sariram yena pidyate.

(Тантралока, (V.91)

Tathahi gururadiksad bahudha svaka-sasane,

Anadara-viraktyaiva galantidriya-vrttayah,

Yavattu viniyamyante tavattavad vikurvate.

(Малинивиджаявартика, II. 111-12)

Svam panthanam hayasyeva manaso ye nirundhate,

Tesam tatkhandanayogad dhavatyutpatha-kotibhih.

(Там же, II. 119)

Nimajjamanamapyetad mano vaisayike rase,

Nantarardratvamabhyeti nischidram tumbakam yatha.

(Там же, 1.108)

Yogam ekatvam icchanti vastuno'nyena vastuna.

(Малинивиджаятантра, IV.4)

Susuptam tu dehadyanadara-krtam acira-kalam ca, iti visesah.

Tatrapi srama-krtam nidra, dhatudosakrtam murccha, dravyakrtam madonma-dadi, svatantrya-krtam samadhir ityavan-tara-bhedah.

(Бхаскара, II.225)

Natirahasyam ekatra khyapyam na ca sarvatha gopyam iti hi asmad-guravah.

(Тантрасара, 31)

Ketaki-kusuma-saurabhe bhrsam Bhriiga eva rasiko na maksika, Bhairaviya-paramadvayarcane Ko’pi rajyati Mahesa-coditah.

(Тантралока, IV.276)

Глава X

Эстетика в Кашмирском Шиваизме

Laksaiko'pi sa kascideva saphali-kurvita yatnam mama.

(Паратриишкавиварана, 281)

Bhramyanto bhramayanti manda-dhisanas te jantu-cakra jadam;

Svatmikrtya gunabhidhana-vasato baddhva drdham bandkanaih.

(Там же)

Bahubhir api so'hameva bhramitas tattvopadesakam-manyaih; Tattvam iti varnyugamapi yesam rasana na pasparsa.

(Там же)

Gitadi-visayasvada sama-saukhyaikatatmanah;

Yoginas tan-mayatvena Mano-rudhestadamata.

(Виджнянабхайрааа. 73)

Tatra ya svara-sandarbha-subhaga nada-rupini;

Sa sthula khalu pasyanti Varnadya-pravibhagatah.

(Тантралока, III.237)

Yattu carmavanaddhadi kincit tatraisa yo dhvanih;

Sa sphutasphuta-rupatvan Madhyama sthula-rupini.

(Там

же, III. 241)

Asmin sthulatraye yattad anusandhanamadivat;

Prthak prthak tat tritayam suksmamityabhisabdyate,

adjam karomi madhuram vadayami bruve vacah;

Prthagevanusandhana-trayam samvedyate kila.

Etasyapi trayasyadyam yadrupamanupadhimat;

Tat param tritayam tatra Sivah paracidatmakah.

(Там же, III. 245-47)

Tadasyam nada-rupaya sa vitsavidha-vrttitah;

Sajatya tanmayibhutir-jhagityevopalabhyate.

(Там же, III.239)

Vama-sri-pani-padma-sphurita-nakha-mukhair vadayan nada-vinam.

(Гурунатхапарамарша, 6)

Tatha hi madhure gite sparse va candanadike;

Madhyasthya-vigame yasau hrdaye spandamanata.

Ananda-saktih saivokta yatah sakrdayo janah.

(Там же. III. 209-10)

Yesam na tanmayibhutis te dehadinimajyanam;

Avidanto’ magna-samvin-manas tvahrdyaya iti.

(Там же, III. 240)

Ye ye bhava hladina iha drsyah subhaga-sundara-krtayah;

Tesam anubhava-kale svasthiti-pariposnam satamarca.

(Там же, II. 219).

Anande mahati prapte drste va bandhave cirat;

Anandamudgatam dhyatva Tallayas tanmana bhavet.

(Виджнянабхайрава, 71)

Yatra yatra manas-tustir manas tatraiva dharayet;

Tatra tatra parananda-svarupam sampravartate.

(Там же, 74)

Глава XI

Понятие виласы в Кашмирском Шиваизме

Abhinava-ramaniyam saccidananda-kanda

Sva-nava-nava-vilasollasanaika-pravinam:

Anubhava-surahasya mangalam maftgalanam

Adhi hrdi Paramesam maunamevasraye’ham.

(Атмавиласа, I.1)

Svatmanam sva-vilasena visva-rupena bhasayan:

Nityoditah Ko’pi devo jayatyatma Parah Sivah.

(Там же, II.1)

So’yam vilasa evasya saktirityudito budhaih:

Sivasakti-svarupabhyam vyavaharaya halpate.

(Там же, II.2)

Vilaso na svato bhinno vilasadapi na svayatnah

Tadetat saccidanandam advaitam paramarthikam.

(Там же, II.З)

Поделиться с друзьями: