Кашмирский шиваизм. Наслаждение и Освобождение
Шрифт:
Tasyam adya-dasarudha mukta-kalpa vayam tatah.
(Там же, 16.19)
Asthasyad eka-rupena vapusa cen mahesvarah;
mahesvaratvam samvittvam tadatyaksyad ghatadivat.
(Тантралока, III.101)
Iti ced — “Ala grantha-dharana-vacana-vyakhyana-vicaranadi-mithya-yasena. Parityajya evayam guru-bharah. Tusnim-bhava- saranaireva stheyam. Bhagavad-icchaivottaraniyamuttarayet.” Ucyate — “Tadicchaivanugra-hatma evam-vicaranayam paryava-sayayati; Na khalu padaprasarikayaiva sukham sayanair bhunjanaisca svayamavimrsadbhih svapeksa-tivra-taradi-paramesvaranugrahot-pannadhika-suksma-tama-vimarsa- kusala-dhisana-parisilana-paran-mukhair va sthatavyam, iti”.
(Паратришикавиварана, 126-27)
Svabhavajena kaunteya, nibaddhah svena karmana;
Kartum necchasiyan mohat, karisyasyavaso’pi tat.
(Бхагавадгита, XVIII.60)
Глава IX
Йога
Pranayamo па kartavyah sariram yena pidyate.
(Тантралока, (V.91)
Tathahi gururadiksad bahudha svaka-sasane,
Anadara-viraktyaiva galantidriya-vrttayah,
Yavattu viniyamyante tavattavad vikurvate.
(Малинивиджаявартика, II. 111-12)
Svam panthanam hayasyeva manaso ye nirundhate,
Tesam tatkhandanayogad dhavatyutpatha-kotibhih.
(Там же, II. 119)
Nimajjamanamapyetad mano vaisayike rase,
Nantarardratvamabhyeti nischidram tumbakam yatha.
(Там же, 1.108)
Yogam ekatvam icchanti vastuno'nyena vastuna.
(Малинивиджаятантра, IV.4)
Susuptam tu dehadyanadara-krtam acira-kalam ca, iti visesah.
Tatrapi srama-krtam nidra, dhatudosakrtam murccha, dravyakrtam madonma-dadi, svatantrya-krtam samadhir ityavan-tara-bhedah.
(Бхаскара, II.225)
Natirahasyam ekatra khyapyam na ca sarvatha gopyam iti hi asmad-guravah.
(Тантрасара, 31)
Ketaki-kusuma-saurabhe bhrsam Bhriiga eva rasiko na maksika, Bhairaviya-paramadvayarcane Ko’pi rajyati Mahesa-coditah.
(Тантралока, IV.276)
Глава X
Эстетика в Кашмирском Шиваизме
Laksaiko'pi sa kascideva saphali-kurvita yatnam mama.
(Паратриишкавиварана, 281)
Bhramyanto bhramayanti manda-dhisanas te jantu-cakra jadam;
Svatmikrtya gunabhidhana-vasato baddhva drdham bandkanaih.
(Там же)
Bahubhir api so'hameva bhramitas tattvopadesakam-manyaih; Tattvam iti varnyugamapi yesam rasana na pasparsa.
(Там же)
Gitadi-visayasvada sama-saukhyaikatatmanah;
Yoginas tan-mayatvena Mano-rudhestadamata.
(Виджнянабхайрааа. 73)
Tatra ya svara-sandarbha-subhaga nada-rupini;
Sa sthula khalu pasyanti Varnadya-pravibhagatah.
(Тантралока, III.237)
Yattu carmavanaddhadi kincit tatraisa yo dhvanih;
Sa sphutasphuta-rupatvan Madhyama sthula-rupini.
(Там же, III. 241)
Asmin sthulatraye yattad anusandhanamadivat;
Prthak prthak tat tritayam suksmamityabhisabdyate,
adjam karomi madhuram vadayami bruve vacah;
Prthagevanusandhana-trayam samvedyate kila.
Etasyapi trayasyadyam yadrupamanupadhimat;
Tat param tritayam tatra Sivah paracidatmakah.
(Там же, III. 245-47)
Tadasyam nada-rupaya sa vitsavidha-vrttitah;
Sajatya tanmayibhutir-jhagityevopalabhyate.
(Там же, III.239)
Vama-sri-pani-padma-sphurita-nakha-mukhair vadayan nada-vinam.
(Гурунатхапарамарша, 6)
Tatha hi madhure gite sparse va candanadike;
Madhyasthya-vigame yasau hrdaye spandamanata.
Ananda-saktih saivokta yatah sakrdayo janah.
(Там же. III. 209-10)
Yesam na tanmayibhutis te dehadinimajyanam;
Avidanto’ magna-samvin-manas tvahrdyaya iti.
(Там же, III. 240)
Ye ye bhava hladina iha drsyah subhaga-sundara-krtayah;
Tesam anubhava-kale svasthiti-pariposnam satamarca.
(Там же, II. 219).
Anande mahati prapte drste va bandhave cirat;
Anandamudgatam dhyatva Tallayas tanmana bhavet.
(Виджнянабхайрава, 71)
Yatra yatra manas-tustir manas tatraiva dharayet;
Tatra tatra parananda-svarupam sampravartate.
(Там же, 74)
Глава XI
Понятие виласы в Кашмирском Шиваизме
Abhinava-ramaniyam saccidananda-kanda
Sva-nava-nava-vilasollasanaika-pravinam:
Anubhava-surahasya mangalam maftgalanam
Adhi hrdi Paramesam maunamevasraye’ham.
(Атмавиласа, I.1)
Svatmanam sva-vilasena visva-rupena bhasayan:
Nityoditah Ko’pi devo jayatyatma Parah Sivah.
(Там же, II.1)
So’yam vilasa evasya saktirityudito budhaih:
Sivasakti-svarupabhyam vyavaharaya halpate.
(Там же, II.2)
Vilaso na svato bhinno vilasadapi na svayatnah
Tadetat saccidanandam advaitam paramarthikam.
(Там же, II.З)